A 414-32 Nakṣatramālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/32
Title: Nakṣatramālā
Dimensions: 23 x 9.1 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1388
Remarks:


Reel No. A 414-32 Inventory No. 45287

Title Nakṣatramālā

Subject Jyotiṣa

Language Sanskrit, Hindi

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 9.0 cm

Folios 34

Lines per Folio 6

Foliation figures in the middle of the right-hand margin above the word mālā and only the word nakṣetra is in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1388

Manuscript Features

This text is written corrupt languages.

Excerpts

Beginning

❖ śrīsūryāya namaḥ ||

sarvanakṣetrebhyo namaḥ || ||

atha aśvinīnakṣatre janmaphalam āha ||

dvi(2)dvāra | triṃśati muhūrtta | vairāgasthāna,

bramhādidevatā, rāhugraha | aśva āsana, devajāta, pīta(3)varṇṇa hogā | ukta gamanakṣetra, aṃgārakṣetra, meṣarāśi, etena putrojātaḥ tejasi sthāna, nāyaka (4) hogā, bhāgyavaṃta, sundarapuruṣa hogā, dravyahāni karayegā, paścāt dravya kamāyegā | (fol. 1v1–4)

End

ete akālamṛtyur bhavati, tasya śāṃti, paṃcopahārādi, kṣatra udhasodha(4)rmadhātupūjāṃ kṛyati, jasa yathāvidhi śāṃti, svastivalyārcana, ete akālamṛtyu śāṃti hogā, para(5)māyu jīvati, varṣa 77 paścāt mṛtyudina, bhādravamāse, śuklapakṣe pūrṇṇamāśyāṃ tithau revati nakṣe(6)tre etad dine mṛtyur bhavati || 27 || (fol. 34v3–6)

Colophon

iti śrīrevatinakṣetre janmamṛtyunirṇṇayanakṣatramālā samāptaṃ (!) || (fol. 34v6)

Microfilm Details

Reel No. A 414/32

Date of Filming 28-07-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 15-12-2005

Bibliography