A 414-32 Nakṣatramālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/32
Title: Nakṣatramālā
Dimensions: 23 x 9.1 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1388
Remarks:
Reel No. A 414-32 Inventory No. 45287
Title Nakṣatramālā
Subject Jyotiṣa
Language Sanskrit, Hindi
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 x 9.0 cm
Folios 34
Lines per Folio 6
Foliation figures in the middle of the right-hand margin above the word mālā and only the word nakṣetra is in the upper left-hand margin on the verso
Place of Deposit NAK
Accession No. 4/1388
Manuscript Features
This text is written corrupt languages.
Excerpts
Beginning
❖ śrīsūryāya namaḥ ||
sarvanakṣetrebhyo namaḥ || ||
atha aśvinīnakṣatre janmaphalam āha ||
dvi(2)dvāra | triṃśati muhūrtta | vairāgasthāna,
bramhādidevatā, rāhugraha | aśva āsana, devajāta, pīta(3)varṇṇa hogā | ukta gamanakṣetra, aṃgārakṣetra, meṣarāśi, etena putrojātaḥ tejasi sthāna, nāyaka (4) hogā, bhāgyavaṃta, sundarapuruṣa hogā, dravyahāni karayegā, paścāt dravya kamāyegā | (fol. 1v1–4)
End
ete akālamṛtyur bhavati, tasya śāṃti, paṃcopahārādi, kṣatra udhasodha(4)rmadhātupūjāṃ kṛyati, jasa yathāvidhi śāṃti, svastivalyārcana, ete akālamṛtyu śāṃti hogā, para(5)māyu jīvati, varṣa 77 paścāt mṛtyudina, bhādravamāse, śuklapakṣe pūrṇṇamāśyāṃ tithau revati nakṣe(6)tre etad dine mṛtyur bhavati || 27 || (fol. 34v3–6)
Colophon
iti śrīrevatinakṣetre janmamṛtyunirṇṇayanakṣatramālā samāptaṃ (!) || (fol. 34v6)
Microfilm Details
Reel No. A 414/32
Date of Filming 28-07-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 15-12-2005
Bibliography